Original

प्रददौ सहदेवाय सततं प्रियकारिणे ।मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा ॥ १३ ॥

Segmented

प्रददौ सहदेवाय सततम् प्रिय-कारिणे मुमुदे तत् च लब्ध्वा स कैलासम् धनदो यथा

Analysis

Word Lemma Parse
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
सहदेवाय सहदेव pos=n,g=m,c=4,n=s
सततम् सततम् pos=i
प्रिय प्रिय pos=a,comp=y
कारिणे कारिन् pos=a,g=m,c=4,n=s
मुमुदे मुद् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
pos=i
लब्ध्वा लभ् pos=vi
तद् pos=n,g=m,c=1,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
धनदो धनद pos=n,g=m,c=1,n=s
यथा यथा pos=i