Original

दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम् ।पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम् ॥ १२ ॥

Segmented

दुर्मुखस्य च वेश्म अग्र्यम् श्रीमत् कनक-भूषितम् पूर्णम् पद्म-दल-अक्षानाम् स्त्रीणाम् शयन-संकुलम्

Analysis

Word Lemma Parse
दुर्मुखस्य दुर्मुख pos=n,g=m,c=6,n=s
pos=i
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
श्रीमत् श्रीमत् pos=a,g=n,c=2,n=s
कनक कनक pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
पद्म पद्म pos=n,comp=y
दल दल pos=n,comp=y
अक्षानाम् अक्ष pos=a,g=f,c=6,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
शयन शयन pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s