Original

दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम् ।कुबेरभवनप्रख्यं मणिहेमविभूषितम् ॥ १० ॥

Segmented

दुर्मर्षणस्य भवनम् दुःशासन-गृहात् वरम् कुबेर-भवन-प्रख्यम् मणि-हेम-विभूषितम्

Analysis

Word Lemma Parse
दुर्मर्षणस्य दुर्मर्षण pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
दुःशासन दुःशासन pos=n,comp=y
गृहात् गृह pos=n,g=n,c=5,n=s
वरम् वर pos=a,g=n,c=2,n=s
कुबेर कुबेर pos=n,comp=y
भवन भवन pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s
मणि मणि pos=n,comp=y
हेम हेमन् pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part