Original

वैशंपायन उवाच ।ततो विसर्जयामास सर्वाः प्रकृतयो नृपः ।विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च ॥ १ ॥

Segmented

वैशंपायन उवाच ततो विसर्जयामास सर्वाः प्रकृतयो नृपः विविशुः च अभ्यनुज्ञाताः यथास्वानि गृहाणि च

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रकृतयो प्रकृति pos=n,g=f,c=2,n=p
नृपः नृप pos=n,g=m,c=1,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
pos=i
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
यथास्वानि यथास्व pos=a,g=n,c=2,n=p
गृहाणि गृह pos=n,g=n,c=2,n=p
pos=i