Original

वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर्गुहः ।अच्युतश्च्यावनोऽरीणां संकृतिर्विकृतिर्वृषः ॥ ९ ॥

Segmented

वाचिष्ठ उग्रः सेना-नीः सत्यो वाजसनिः गुहः अच्युतः च्यावनः ऽरीणाम् संकृतिः विकृतिः वृषः

Analysis

Word Lemma Parse
वाचिष्ठ वाचिष्ठ pos=n,g=m,c=1,n=s
उग्रः उग्र pos=a,g=m,c=1,n=s
सेना सेना pos=n,comp=y
नीः नी pos=a,g=m,c=1,n=s
सत्यो सत्य pos=n,g=m,c=1,n=s
वाजसनिः वाजसनि pos=n,g=m,c=1,n=s
गुहः गुह pos=n,g=m,c=1,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s
च्यावनः च्यावन pos=a,g=m,c=1,n=s
ऽरीणाम् अरि pos=n,g=m,c=6,n=p
संकृतिः संकृति pos=n,g=m,c=1,n=s
विकृतिः विकृति pos=n,g=m,c=1,n=s
वृषः वृष pos=n,g=m,c=1,n=s