Original

वराहोऽग्निर्बृहद्भानुर्वृषणस्तार्क्ष्यलक्षणः ।अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः ॥ ८ ॥

Segmented

वराहो ऽग्निः बृहद्भानुः वृषणः तार्क्ष्यलक्षणः अनीक-साहः पुरुषः शिपिविष्ट उरुक्रमः

Analysis

Word Lemma Parse
वराहो वराह pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
बृहद्भानुः बृहद्भानु pos=n,g=m,c=1,n=s
वृषणः वृषण pos=n,g=m,c=1,n=s
तार्क्ष्यलक्षणः तार्क्ष्यलक्षण pos=n,g=m,c=1,n=s
अनीक अनीक pos=n,comp=y
साहः साह pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शिपिविष्ट शिपिविष्ट pos=a,g=m,c=1,n=s
उरुक्रमः उरुक्रम pos=n,g=m,c=1,n=s