Original

शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यसे ।त्रिचक्षुः शंभुरेकस्त्वं विभुर्दामोदरोऽपि च ॥ ७ ॥

Segmented

शुचिश्रवा हृषीकेशो घृतार्चिः हंस उच्यसे त्रि-चक्षुः शम्भुः एकः त्वम् विभुः दामोदरो ऽपि च

Analysis

Word Lemma Parse
शुचिश्रवा शुचिश्रवस् pos=n,g=m,c=1,n=s
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
घृतार्चिः घृतार्चिस् pos=n,g=m,c=1,n=s
हंस हंस pos=n,g=m,c=1,n=s
उच्यसे वच् pos=v,p=2,n=s,l=lat
त्रि त्रि pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
शम्भुः शम्भु pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
दामोदरो दामोदर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i