Original

अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः ।पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि ॥ ६ ॥

Segmented

अदित्याः सप्त-रात्रम् तु पुराणे गर्भ-ताम् गतः पृश्निगर्भः त्वम् एव एकः त्रियुगम् त्वाम् वदन्ति अपि

Analysis

Word Lemma Parse
अदित्याः अदिति pos=n,g=f,c=6,n=s
सप्त सप्तन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
तु तु pos=i
पुराणे पुराण pos=n,g=n,c=7,n=s
गर्भ गर्भ pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पृश्निगर्भः पृश्निगर्भ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
त्रियुगम् त्रियुग pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
अपि अपि pos=i