Original

त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् ।नामभिस्त्वां बहुविधैः स्तुवन्ति परमर्षयः ॥ ४ ॥

Segmented

त्वाम् एकम् आहुः पुरुषम् त्वाम् आहुः सात्वताम् पतिम् नामभिः त्वा बहुविधैः स्तुवन्ति परम-ऋषयः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
नामभिः नामन् pos=n,g=n,c=3,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
स्तुवन्ति स्तु pos=v,p=3,n=p,l=lat
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p