Original

एवं स्तुतो धर्मराजेन कृष्णः सभामध्ये प्रीतिमान्पुष्कराक्षः ।तमभ्यनन्दद्भारतं पुष्कलाभिर्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः ॥ १७ ॥

Segmented

एवम् स्तुतो धर्मराजेन कृष्णः सभ-मध्ये प्रीतिमान् पुष्कराक्षः तम् अभ्यनन्दद् भारतम् पुष्कलाभिः वाग्भिः ज्येष्ठम् पाण्डवम् यादव-अग्र्यः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
स्तुतो स्तु pos=va,g=m,c=1,n=s,f=part
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
पुष्कराक्षः पुष्कराक्ष pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्यनन्दद् अभिनन्द् pos=v,p=3,n=s,l=lan
भारतम् भारत pos=n,g=m,c=2,n=s
पुष्कलाभिः पुष्कल pos=a,g=f,c=3,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
यादव यादव pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s