Original

योनिस्त्वमस्य प्रलयश्च कृष्ण त्वमेवेदं सृजसि विश्वमग्रे ।विश्वं चेदं त्वद्वशे विश्वयोने नमोऽस्तु ते शार्ङ्गचक्रासिपाणे ॥ १६ ॥

Segmented

योनिः त्वम् अस्य प्रलयः च कृष्ण त्वम् एव इदम् सृजसि विश्वम् अग्रे विश्वम् च इदम् त्वद्-वशे विश्वयोने नमो ऽस्तु ते शार्ङ्ग-चक्र-असि-पाणे

Analysis

Word Lemma Parse
योनिः योनि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रलयः प्रलय pos=n,g=m,c=1,n=s
pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
सृजसि सृज् pos=v,p=2,n=s,l=lat
विश्वम् विश्व pos=n,g=n,c=2,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s
विश्वयोने विश्वयोनि pos=n,g=m,c=8,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
शार्ङ्ग शार्ङ्ग pos=n,comp=y
चक्र चक्र pos=n,comp=y
असि असि pos=n,comp=y
पाणे पाणि pos=n,g=m,c=8,n=s