Original

अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च ।हिरण्यगर्भं त्वामाहुः स्वधा स्वाहा च केशव ॥ १५ ॥

Segmented

अम्भः-निधिः त्वम् ब्रह्मा त्वम् पवित्रम् धाम धन्व च हिरण्यगर्भम् त्वाम् आहुः स्वधा स्वाहा च केशव

Analysis

Word Lemma Parse
अम्भः अम्भस् pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
धाम धामन् pos=n,g=n,c=1,n=s
धन्व धन्वन् pos=n,g=n,c=1,n=s
pos=i
हिरण्यगर्भम् हिरण्यगर्भ pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
स्वधा स्वधा pos=n,g=f,c=1,n=s
स्वाहा स्वाहा pos=i
pos=i
केशव केशव pos=n,g=m,c=8,n=s