Original

गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः ।ऋभुर्विभुः सर्वसूक्ष्मस्त्वं सावित्रं च पठ्यसे ॥ १४ ॥

Segmented

गभस्तिनेमिः श्रीपद्मम् पुष्करम् पुष्पधारणः ऋभुः विभुः सर्व-सूक्ष्मः त्वम् सावित्रम् च पठ्यसे

Analysis

Word Lemma Parse
गभस्तिनेमिः गभस्तिनेमि pos=n,g=m,c=1,n=s
श्रीपद्मम् श्रीपद्म pos=n,g=m,c=2,n=s
पुष्करम् पुष्कर pos=n,g=n,c=1,n=s
पुष्पधारणः पुष्पधारण pos=n,g=m,c=1,n=s
ऋभुः ऋभु pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सावित्रम् सावित्र pos=n,g=n,c=1,n=s
pos=i
पठ्यसे पठ् pos=v,p=2,n=s,l=lat