Original

शिखण्डी नहुषो बभ्रुर्दिवस्पृक्त्वं पुनर्वसुः ।सुबभ्रुरुक्षो रुक्मस्त्वं सुषेणो दुन्दुभिस्तथा ॥ १३ ॥

Segmented

शिखण्डी नहुषो बभ्रुः दिव-स्पृः त्वम् पुनर्वसुः सु बभ्रुः उक्षो रुक्मः त्वम् सुषेणो दुन्दुभिः तथा

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
बभ्रुः बभ्रु pos=n,g=m,c=1,n=s
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनर्वसुः पुनर्वसु pos=n,g=m,c=1,n=s
सु सु pos=i
बभ्रुः बभ्रु pos=a,g=m,c=1,n=s
उक्षो उक्ष pos=n,g=m,c=1,n=s
रुक्मः रुक्म pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सुषेणो सुषेण pos=n,g=m,c=1,n=s
दुन्दुभिः दुन्दुभि pos=n,g=m,c=1,n=s
तथा तथा pos=i