Original

स्विष्टकृद्भिषगावर्तः कपिलस्त्वं च वामनः ।यज्ञो ध्रुवः पतंगश्च जयत्सेनस्त्वमुच्यसे ॥ १२ ॥

Segmented

स्विष्टकृद् भिषज् आवर्तः कपिलः त्वम् च वामनः यज्ञो ध्रुवः पतङ्गः च जयत्सेनः त्वम् उच्यसे

Analysis

Word Lemma Parse
स्विष्टकृद् स्विष्टकृत् pos=a,g=m,c=1,n=s
भिषज् भिषज् pos=n,g=m,c=1,n=s
आवर्तः आवर्त pos=n,g=m,c=1,n=s
कपिलः कपिल pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
वामनः वामन pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s
पतङ्गः पतंग pos=n,g=m,c=1,n=s
pos=i
जयत्सेनः जयत्सेन pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उच्यसे वच् pos=v,p=2,n=s,l=lat