Original

सम्राड्विराट्स्वराट्चैव सुरराड्धर्मदो भवः ।विभुर्भूरभिभूः कृष्णः कृष्णवर्त्मा त्वमेव च ॥ ११ ॥

Segmented

सम्राड् विराट् स्वराट् च एव सुरराड् धर्मदो भवः विभुः भूः अभि भूः कृष्णः कृष्णवर्त्मा त्वम् एव च

Analysis

Word Lemma Parse
सम्राड् सम्राज् pos=n,g=m,c=1,n=s
विराट् विराज् pos=n,g=m,c=1,n=s
स्वराट् स्वराज् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सुरराड् सुरराज् pos=n,g=m,c=1,n=s
धर्मदो धर्मद pos=n,g=m,c=1,n=s
भवः भव pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
भूः भू pos=n,g=f,c=1,n=s
अभि अभि pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
कृष्णवर्त्मा कृष्णवर्त्मन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
pos=i