Original

कृतवर्त्मा त्वमेवाद्रिर्वृषगर्भो वृषाकपिः ।सिन्धुक्षिदूर्मिस्त्रिककुत्त्रिधामा त्रिवृदच्युतः ॥ १० ॥

Segmented

कृत-वर्त्मा त्वम् एव अद्रि वृष-गर्भः वृषाकपिः सिन्धुक्षिद् ऊर्मिः त्रिककुद् त्रिधामा त्रिवृद् अच्युतः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
वर्त्मा वर्त्मन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अद्रि अद्रि pos=n,g=m,c=1,n=s
वृष वृष pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
वृषाकपिः वृषाकपि pos=n,g=m,c=1,n=s
सिन्धुक्षिद् सिन्धुक्षित् pos=n,g=m,c=1,n=s
ऊर्मिः ऊर्मि pos=n,g=m,c=1,n=s
त्रिककुद् त्रिककुद् pos=n,g=m,c=1,n=s
त्रिधामा त्रिधामन् pos=n,g=m,c=1,n=s
त्रिवृद् त्रिवृत् pos=n,g=m,c=1,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s