Original

वैशंपायन उवाच ।अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः ।दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः ॥ १ ॥

Segmented

वैशंपायन उवाच अभिषिक्तो महा-प्राज्ञः राज्यम् प्राप्य युधिष्ठिरः दाशार्हम् पुण्डरीकाक्षम् उवाच प्राञ्जलिः शुचिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s