Original

धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा ।सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत् ॥ ९ ॥

Segmented

धृतराष्ट्रम् यथा पूर्वम् गान्धारीम् विदुरम् तथा सर्वान् च कौरव-अमात्यान् भृत्यान् च समपूजयत्

Analysis

Word Lemma Parse
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
तथा तथा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
कौरव कौरव pos=n,comp=y
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
pos=i
समपूजयत् सम्पूजय् pos=v,p=3,n=s,l=lan