Original

स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् ।कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् ॥ ८ ॥

Segmented

स तेषाम् अनृणो भूत्वा गत्वा लोकेषु अवाच्य-ताम् कृतकृत्यो ऽभवद् राजा प्रजा धर्मेण पालयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अनृणो अनृण pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
गत्वा गम् pos=vi
लोकेषु लोक pos=n,g=m,c=7,n=p
अवाच्य अवाच्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part