Original

सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः ।सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम् ॥ ७ ॥

Segmented

सभाः प्रपाः च विविधाः तडागानि च पाण्डवः सुहृदाम् कारयामास सर्वेषाम् और्ध्वदैहिकम्

Analysis

Word Lemma Parse
सभाः सभा pos=n,g=f,c=2,n=p
प्रपाः प्रपा pos=n,g=f,c=2,n=p
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
तडागानि तडाग pos=n,g=n,c=2,n=p
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
कारयामास कारय् pos=v,p=3,n=s,l=lit
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
और्ध्वदैहिकम् और्ध्वदैहिक pos=a,g=n,c=2,n=s