Original

ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः ।उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् ॥ ६ ॥

Segmented

ये च अन्ये पृथिवीपाला येषाम् न अस्ति सुहृद्-जनः उद्दिश्य उद्दिश्य तेषाम् च चक्रे राजा और्ध्वदैहिकम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पृथिवीपाला पृथिवीपाल pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
उद्दिश्य उद्दिश् pos=vi
उद्दिश्य उद्दिश् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
और्ध्वदैहिकम् और्ध्वदैहिक pos=a,g=n,c=2,n=s