Original

ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् ।धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत् ॥ ५ ॥

Segmented

ब्राह्मणानाम् सहस्राणि पृथग् एकैकम् उद्दिशन् धनैः च वस्त्रै रत्नैः च गोभिः च समतर्पयत्

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
पृथग् पृथक् pos=i
एकैकम् एकैक pos=n,g=m,c=2,n=s
उद्दिशन् उद्दिश् pos=va,g=m,c=1,n=s,f=part
धनैः धन pos=n,g=n,c=3,n=p
pos=i
वस्त्रै वस्त्र pos=n,g=n,c=3,n=p
रत्नैः रत्न pos=n,g=n,c=3,n=p
pos=i
गोभिः गो pos=n,g=,c=3,n=p
pos=i
समतर्पयत् संतर्पय् pos=v,p=3,n=s,l=lan