Original

युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः ।धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः ॥ ३ ॥

Segmented

युधिष्ठिरः तु कर्णस्य द्रोणस्य च महात्मनः धृष्टद्युम्न-अभिमन्यु हैडिम्बस्य च रक्षसः

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
अभिमन्यु अभिमन्यु pos=n,g=m,c=3,n=d
हैडिम्बस्य हैडिम्ब pos=n,g=m,c=6,n=s
pos=i
रक्षसः रक्षस् pos=n,g=n,c=6,n=s