Original

धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् ।सर्वकामगुणोपेतमन्नं गाश्च धनानि च ।रत्नानि च विचित्राणि महार्हाणि महायशाः ॥ २ ॥

Segmented

धृतराष्ट्रो ददौ राजा पुत्राणाम् और्ध्वदेहिकम् सर्व-काम-गुण-उपेतम् अन्नम् गाः च धनानि च रत्नानि च विचित्राणि महार्हाणि महा-यशाः

Analysis

Word Lemma Parse
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
और्ध्वदेहिकम् और्ध्वदेहिक pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
गाः गो pos=n,g=,c=2,n=p
pos=i
धनानि धन pos=n,g=n,c=2,n=p
pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
pos=i
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s