Original

स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु ।निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ॥ १२ ॥

Segmented

स विजित्य महीम् कृत्स्नाम् आनृण्यम् प्राप्य वैरिषु निःसपत्नः सुखी राजा विजहार युधिष्ठिरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विजित्य विजि pos=vi
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
वैरिषु वैरिन् pos=n,g=m,c=7,n=p
निःसपत्नः निःसपत्न pos=a,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s