Original

दीनान्धकृपणानां च गृहाच्छादनभोजनैः ।आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ॥ ११ ॥

Segmented

दीन-अन्ध-कृपणानाम् च गृह-आच्छादन-भोजनैः आनृशंस्य-परः राजा चकार अनुग्रहम् प्रभुः

Analysis

Word Lemma Parse
दीन दीन pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
कृपणानाम् कृपण pos=a,g=m,c=6,n=p
pos=i
गृह गृह pos=n,comp=y
आच्छादन आच्छादन pos=n,comp=y
भोजनैः भोजन pos=n,g=n,c=3,n=p
आनृशंस्य आनृशंस्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s