Original

याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः ।सर्वास्ताः कौरवो राजा संपूज्यापालयद्घृणी ॥ १० ॥

Segmented

याः च तत्र स्त्रियः काश्चिद् हत-वीराः हत-आत्मजाः सर्वाः ताः कौरवो राजा सम्पूज्य अपालयत् घृणी

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
pos=i
तत्र तत्र pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
वीराः वीर pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
आत्मजाः आत्मज pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
कौरवो कौरव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सम्पूज्य सम्पूजय् pos=vi
अपालयत् पालय् pos=v,p=3,n=s,l=lan
घृणी घृणिन् pos=a,g=m,c=1,n=s