Original

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे ।श्राद्धानि कारयामास तेषां पृथगुदारधीः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो युधिष्ठिरो राजा ज्ञातीनाम् ये हता मृधे श्राद्धानि कारयामास तेषाम् पृथग् उदार-धीः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
मृधे मृध pos=n,g=m,c=7,n=s
श्राद्धानि श्राद्ध pos=n,g=n,c=2,n=p
कारयामास कारय् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
पृथग् पृथक् pos=i
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s