Original

काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः ।सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः ॥ ९ ॥

Segmented

काञ्चन-अङ्गदिन् सर्वे बद्ध-जाम्बूनद-स्रजः सर्वे भास्वर-देहाः च व्याघ्रा इव मद-उत्कटाः

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
अङ्गदिन् अङ्गदिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
जाम्बूनद जाम्बूनद pos=n,comp=y
स्रजः स्रज् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भास्वर भास्वर pos=a,comp=y
देहाः देह pos=n,g=m,c=1,n=p
pos=i
व्याघ्रा व्याघ्र pos=n,g=m,c=1,n=p
इव इव pos=i
मद मद pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p