Original

एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः ।म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत ॥ ८ ॥

Segmented

एते च अन्ये च बहवो दक्षिणाम् दिशम् आश्रिताः म्लेच्छ-आचार्याः च राजानः प्राच्य-उदीच्याः च भारत

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
म्लेच्छ म्लेच्छ pos=n,comp=y
आचार्याः आचार्य pos=n,g=m,c=1,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
प्राच्य प्राच्य pos=a,comp=y
उदीच्याः उदीच्य pos=a,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s