Original

सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः ।अशोकः शतधन्वा च भोजो वीरश्च नामतः ॥ ७ ॥

Segmented

सृगालः च महा-राज स्त्री-राज्य-अधिपतिः च यः अशोकः शतधन्वा च भोजो वीरः च नामतः

Analysis

Word Lemma Parse
सृगालः सृगाल pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
राज्य राज्य pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
अशोकः अशोक pos=n,g=m,c=1,n=s
शतधन्वा शतधन्वन् pos=n,g=m,c=1,n=s
pos=i
भोजो भोज pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
नामतः नामन् pos=n,g=n,c=5,n=s