Original

शिशुपालो जरासंधो भीष्मको वक्र एव च ।कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ॥ ६ ॥

Segmented

शिशुपालो जरासंधो भीष्मको वक्र एव च कपोतरोमा नीलः च रुक्मी च दृढ-विक्रमः

Analysis

Word Lemma Parse
शिशुपालो शिशुपाल pos=n,g=m,c=1,n=s
जरासंधो जरासंध pos=n,g=m,c=1,n=s
भीष्मको भीष्मक pos=n,g=m,c=1,n=s
वक्र वक्र pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
कपोतरोमा कपोतरोमन् pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
pos=i
रुक्मी रुक्मिन् pos=n,g=m,c=1,n=s
pos=i
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s