Original

श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् ।रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ॥ ४ ॥

Segmented

श्रुत्वा दुर्योधनः तत्र समेतान् सर्व-पार्थिवान् रथेन काञ्चन-अङ्गेण कर्णेन सहितो ययौ

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
समेतान् समे pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
रथेन रथ pos=n,g=m,c=3,n=s
काञ्चन काञ्चन pos=a,comp=y
अङ्गेण अङ्ग pos=n,g=m,c=3,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit