Original

दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा ।हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ॥ २१ ॥

Segmented

दुर्योधनः तु कर्णेन पाल्यमानो ऽभ्ययात् तदा हृष्टः कन्याम् उपादाय नगरम् नागसाह्वयम्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
पाल्यमानो पालय् pos=va,g=m,c=1,n=s,f=part
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तदा तदा pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
कन्याम् कन्या pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s