Original

ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः ।व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ॥ २० ॥

Segmented

ते स्वयम् त्वरयन्तो ऽश्वान् याहि याहि इति वादिनः व्यपेयुः ते रणम् हित्वा राजानो भग्न-मानसाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
त्वरयन्तो त्वरय् pos=va,g=m,c=1,n=p,f=part
ऽश्वान् अश्व pos=n,g=m,c=2,n=p
याहि या pos=v,p=2,n=s,l=lot
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p
व्यपेयुः व्यपे pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
रणम् रण pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
राजानो राजन् pos=n,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p