Original

लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः ।हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान् ॥ १९ ॥

Segmented

लाघवाद् आकुलीकृत्य कर्णः प्रहरताम् वरः हत-सूतान् च भूयिष्ठान् अवजिग्ये नराधिपान्

Analysis

Word Lemma Parse
लाघवाद् लाघव pos=n,g=n,c=5,n=s
आकुलीकृत्य आकुलीकृ pos=vi
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सूतान् सूत pos=n,g=m,c=2,n=p
pos=i
भूयिष्ठान् भूयिष्ठ pos=a,g=m,c=2,n=p
अवजिग्ये अवजि pos=v,p=3,n=s,l=lit
नराधिपान् नराधिप pos=n,g=m,c=2,n=p