Original

ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् ।कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा ॥ १८ ॥

Segmented

ततो विधनुषः कांश्चित् उद्यत-कार्मुकान् कांश्चिद् उद्वहतो बाणान् रथ-शक्ति-गदाः तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
विधनुषः कश्चित् pos=n,g=m,c=2,n=p
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
उद्यत उद्यम् pos=va,comp=y,f=part
कार्मुकान् कार्मुक pos=n,g=m,c=2,n=p
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
उद्वहतो उद्वह् pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
गदाः गदा pos=n,g=f,c=2,n=p
तथा तथा pos=i