Original

तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ ।शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ॥ १६ ॥

Segmented

ते ऽभ्यधावन्त संक्रुद्धाः कर्ण-दुर्योधनौ उभौ शर-वर्षाणि मुञ्चन्तो मेघाः पर्वतयोः इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
कर्ण कर्ण pos=n,comp=y
दुर्योधनौ दुर्योधन pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मुञ्चन्तो मुच् pos=va,g=m,c=1,n=p,f=part
मेघाः मेघ pos=n,g=m,c=1,n=p
पर्वतयोः पर्वत pos=n,g=m,c=7,n=d
इव इव pos=i