Original

ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर ।संनह्यतां तनुत्राणि रथान्योजयतामपि ॥ १५ ॥

Segmented

ततो विमर्दः सु महान् राज्ञाम् आसीद् युधिष्ठिर संनह्यताम् तनुत्राणि रथान् योजयताम् अपि

Analysis

Word Lemma Parse
ततो ततस् pos=i
विमर्दः विमर्द pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
संनह्यताम् संनह् pos=va,g=m,c=6,n=p,f=part
तनुत्राणि तनुत्र pos=n,g=n,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
योजयताम् योजय् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i