Original

तमन्वयाद्रथी खड्गी भद्धगोधाङ्गुलित्रवान् ।कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ॥ १४ ॥

Segmented

कर्णः शस्त्रभृताम् श्रेष्ठः पृष्ठतः पुरुष-ऋषभ

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पृष्ठतः पृष्ठतस् pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s