Original

स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः ।रथमारोप्य तां कन्यामाजुहाव नराधिपान् ॥ १३ ॥

Segmented

स वीर्य-मद-मत्त-त्वात् भीष्म-द्रोणौ उपाश्रितः रथम् आरोप्य ताम् कन्याम् आजुहाव नराधिपान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
मद मद pos=n,comp=y
मत्त मद् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
नराधिपान् नराधिप pos=n,g=m,c=2,n=p