Original

ततः संश्राव्यमाणेषु राज्ञां नामसु भारत ।अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी ॥ ११ ॥

Segmented

ततः संश्राव्यमाणेषु राज्ञाम् नामसु भारत अत्यक्रामद् धार्तराष्ट्रम् सा कन्या वरवर्णिनी

Analysis

Word Lemma Parse
ततः ततस् pos=i
संश्राव्यमाणेषु संश्रावय् pos=va,g=n,c=7,n=p,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
नामसु नामन् pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
अत्यक्रामद् अतिक्रम् pos=v,p=3,n=s,l=lan
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s