Original

ततः समुपविष्टेषु तेषु राजसु भारत ।विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता ॥ १० ॥

Segmented

ततः समुपविष्टेषु तेषु राजसु भारत विवेश रङ्गम् सा कन्या धात्री-वर्षधर-अन्विता

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुपविष्टेषु समुपविश् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
राजसु राजन् pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
रङ्गम् रङ्ग pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
धात्री धात्री pos=n,comp=y
वर्षधर वर्षधर pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s