Original

नारद उवाच ।कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात् ।दुर्योधनेन सहितो मुमुदे भरतर्षभ ॥ १ ॥

Segmented

नारद उवाच कर्णः तु समवाप्य एतत् अस्त्रम् भार्गव-नन्दनात् दुर्योधनेन सहितो मुमुदे भरत-ऋषभ

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
समवाप्य समवाप् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
भार्गव भार्गव pos=n,comp=y
नन्दनात् नन्दन pos=n,g=m,c=5,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
मुमुदे मुद् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s