Original

ततः प्रकृतयः सर्वाः पौरजानपदास्तथा ।ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः ॥ ९ ॥

Segmented

ततः प्रकृतयः सर्वाः पौर-जानपदाः तथा ऊचुः कथाः कर्ण-सुखाः समुपेत्य ततस् ततस्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
तथा तथा pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
कथाः कथा pos=n,g=f,c=2,n=p
कर्ण कर्ण pos=n,comp=y
सुखाः सुख pos=a,g=f,c=2,n=p
समुपेत्य समुपे pos=vi
ततस् ततस् pos=i
ततस् ततस् pos=i