Original

प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत ।प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् ॥ ७ ॥

Segmented

प्रशंसा-वचनैः तासाम् मिथस् शब्दैः च भारत प्रीति-जैः च तदा शब्दैः पुरम् आसीत् समाकुलम्

Analysis

Word Lemma Parse
प्रशंसा प्रशंसा pos=n,comp=y
वचनैः वचन pos=n,g=n,c=3,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
मिथस् मिथस् pos=i
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रीति प्रीति pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
pos=i
तदा तदा pos=i
शब्दैः शब्द pos=n,g=m,c=3,n=p
पुरम् पुर pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समाकुलम् समाकुल pos=a,g=n,c=1,n=s