Original

तव कर्माण्यमोघानि व्रतचर्या च भामिनि ।इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः ॥ ६ ॥

Segmented

तव कर्माणि अमोघानि व्रत-चर्या च भामिनि इति कृष्णाम् महा-राज प्रशशंसुः तदा स्त्रियः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
अमोघानि अमोघ pos=a,g=n,c=1,n=p
व्रत व्रत pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
इति इति pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p