Original

हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव ।स्वर्गताश्च महात्मानो वीराः क्षत्रियपुंगवाः ॥ ४८ ॥

Segmented

हताः ते क्षत्र-धर्मेण ज्ञातयः ते पार्थिव स्वः गताः च महात्मानो वीराः क्षत्रिय-पुंगवाः

Analysis

Word Lemma Parse
हताः हन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
स्वः स्वर् pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p