Original

तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः ।धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति ॥ ४६ ॥

Segmented

तत्र एनम् रुषिता विप्रा विप्रकार-प्रधर्षिताः धक्ष्यन्ति वाच्-बलाः पापम् ततो नाशम् गमिष्यति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रुषिता रुष् pos=va,g=m,c=1,n=p,f=part
विप्रा विप्र pos=n,g=m,c=1,n=p
विप्रकार विप्रकार pos=n,comp=y
प्रधर्षिताः प्रधर्षय् pos=va,g=m,c=1,n=p,f=part
धक्ष्यन्ति दह् pos=v,p=3,n=p,l=lrt
वाच् वाच् pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
पापम् पाप pos=a,g=m,c=2,n=s
ततो ततस् pos=i
नाशम् नाश pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt